SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पट्टावली अनुवर्तते । भृशं नानादुःखं जगति सहते जीवनिकरः, भुजङ्ग्यस्ता वामा नियतमिह तिष्ठन्ति विषमाः । विपद्ग्रस्तो देहो विषयजसुखं चान्तविरसं, विचिन्त्यैवं धीरा लघु भवत धर्मैकमनसः ॥१५६॥ वसन्ततिलका - रत्नाकरे पतित-रत्नमिव स्वपाणे र्मानुष्य-मप्यतिदुरापमुपेत्य लोके । धर्मे मतिं न हि करोति मनुष्यजन्मा, पश्वादिवद् भवति तस्य जनुर्मुधैव ॥१५७॥ मालिनी - मुनिवर-मुख-चन्द्रान्निश्च्युतं सोऽपि भीखा (खो) ऽमृतमयमुपदेशं किल्विषौध-प्रणाशम् । श्रुति-युगल-पुटाभ्यां काममापीय हृष्टोऽ भवदधिक-विरागी सर्वसङ्गं जिहासुः ॥१५८॥ उपजातिः - ततः स भीखेत्यभिधानको हि, संसार-दुःखाऽनल-तप्तचित्तः । भवौषधं संयममादरेण, पन्यासवर्यं तमयं ययाचे ॥१५९॥ अमुष्य संसार-निवृत्तिमिच्छतो, निशम्य सम्प्रार्थनमातुरस्य । द्वि-त्रि-ग्रहैक-प्रमिताऽब्दकीय-(१९३२) - माघे सुमासे धवले च पक्षे ॥१६०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy