SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ वांकलीनगरे उपधान प्रारंभः । तस्मिन् मुहूर्तद्वितये तदानीं, सुश्रावकाः सत्तपसे सुभावाः । श्राद्ध्यश्च संख्यामितषट्शतानि, शुभोपधानाह्वविधौ प्रविष्टाः ॥ ९९ ॥ व्यधापयत् सूरिवरो विधिज्ञ स्तदोपधानाख्यतपः क्रियायाम् । प्रवेशकार्यं स्वयमेव दक्षः, सदोद्यता धर्मविधौ मुनीन्द्राः ॥१००॥ जातोपधाने तपसि प्रभूता, मरौ न संख्या इयती कदापि । दृष्ट्वा च तां वांकलिपंचमुख्या, उत्साहवन्तोऽतिशयेन जाताः ॥१०१॥ तथोपधानाख्यतपस्क्रियाणा मुदारभावेन विधापको यः । श्रेष्ठीश्वरोऽसावपि भक्तिभावाद्, अतिप्रभूतार्थव्ययं विधित्सु ॥ १०२ ॥ तपश्चिकीर्षुप्रचुरात्मभाजो, मुमुक्षुवर्गस्य विशालसंख्याम् । दृष्ट्वाऽतिमोदं मनसि ह्यवापद्, भाग्येन लभ्येत तपस्विसेवा ॥ १०३ ॥ ( युग्मम् ) श्रद्धावतो वांकलिवासिनश्च, ४१९ श्रीसंघवर्यस्य सुभक्तिभाजः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy