SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मुनय इति सुशीलाः संख्ययाऽऽसन्नविंशा', ___मुनिपविजयनीतिसूरिपार्श्वे तदाऽऽसन् ॥६०॥ (चतुर्भिः कलापकम् ।) उपजाति: - अस्मिश्चतुर्मासनिवासकाले, सूरीश्वरोदारसमाश्रये च । द्वाविंशतिरुत्तमदर्शनाढ्याः, साधूत्तमाः साध्वीवराश्च पुण्याः ॥६१॥ चारित्रयुक्ता जिनधर्मचित्ता, ज्ञानैर्वरिष्ठा विनयैकनिष्ठाः । व्यधुर्हि योगोद्वहनं हितं ते, श्रीसूरिपार्श्वे सुविधानपूर्वम् ॥१२॥ (युग्मम्) आर्या - कतिचित्तत्र मुनीन्द्रा, योगोद्वहनं व्यधुः सूरिपार्श्वे । उत्तराध्ययननाम्नः, सूत्रस्य सुन्दराध्ययनस्य ॥६३॥ शालिनी - केचिद् योगं चाऽवहन् साधुधुर्या, आचाराङ्गाख्यस्य सूत्रस्य धर्म्यम् । अन्ये केचित् कल्पसूत्रस्य योग, तत्र श्रीमत्कल्पवृक्षप्रभावम् ॥६४॥ उपजातिः - महानिशीथाख्यमहत्तमस्य, सूत्रस्य योगं व्यदधुश्च केऽपि । तथाऽपरे सूत्रकृताङ्गयोगं, साधूत्तमाः साधितवन्त ईड्यम् ॥६५॥ १. एकोनविंशतिः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy