SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - चरित्रनेतुर्गुरुवर्यकश्री-- - - - पन्यास-भावाऽऽख्य-महामहिम्नाम् । शिष्योपशिष्यादिकवर्णनं हि, यथाश्रुतं धीरधियामकारि ॥८६॥ विशुद्ध-चारित्रमवन्त एते, तदीयकाः कर्मठ-साधुवर्गाः । सत्कीर्तिमन्तो जगतीं पुनन्तः, सर्वत्र मह्यामुपदेशयन्ति ॥८७॥ अमत्सरा विज्ञजना गुणज्ञा, महीयसां सच्चरितं पवित्रम् । आद्यन्तमेतत् परिपठ्य नून मादर्शतां स्वात्मनि संनयन्तु ॥४८॥ महीयसामप्यवनौ भवन्ति, छद्मस्थितानां बहवश्च दोषाः । पश्यन्ति विज्ञा न हि तांस्तदीयान्, गुणांश्च गृह्णन्ति सहर्षमेषाम् ॥८९॥ जगज्जनानन्दकृतां समस्त जैनागमज्ञानवतां महत्ताम् । उपेयुषामार्हत-शासनेऽस्मि नादर्शपुंसां करुणामयानाम् ॥१०॥ सच्छासनं भासयतामजस्रं, प्राचीन-तीर्थोद्धतिकारकाणाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy