SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - पन्न्यास-रत्नविजयप्रभु-शिष्य-पन्या सोपाधिमद्विबुध-मोहन-सन्मुनीन्दोः । अन्तेनिवासि-मुनिपुङ्गव-शान्तिनामा, पन्यासभाक् स्व-परशास्त्रविचारदक्षः ॥७७॥ इन्द्रवज्रा - सद्राजपूर्वे नगरे डहेल सूपाश्रये ख्यात-महाऽऽसिकायाम् । पन्यासभाग् रत्नविजिन्महारा जस्याऽर्कशिष्येष्वधुनैतयोहि ॥७८॥ वसन्ततिलका - पन्यास-भावविजयस्य महीयसश्च, पन्यासभाग्विजय-मोहन-सन्मुनीन्दोः । अद्याऽवधि-प्रथित-शिष्यपरम्पराऽत्र, पोपूज्यते सकलजैन-जनैश्च भक्त्या ॥७९॥ (युग्मम्) उपजाति: - तयोश्च पन्यासपदाऽङ्कितस्य, श्रीभावनाम्नः परिवार-संख्याम् । प्रदर्श्य पन्न्यास-पदाऽञ्चितस्य, प्रदर्श्यते सा प्रभु-मोहनस्य ॥८॥ १. 'गादी' इति भाषायाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy