SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - पन्यास-तिलकविजया- - ऽन्तेवासिहीर-भानु-हेमविजयाः । तेष्वस्ति हीरविजयो, देशान्तरे जनतोपदेशकरः ॥१८॥ भानुविजयमुनिरनघः, कुसुमेषुरिवाऽधिक-तानवशोभः । वाग्मी सदसि च जिष्णु विवदिषुमखिलं गुरुपद-बहुभक्तः ॥५९॥ उपगीतिः - हेमविजयमुनिरस्ति, __ प्रकृतिमतिसरलां बिभ्राणः । संयमपालनदक्षो, निरघ-शीलसुशोभित-देहः ॥१०॥ वसन्ततिलाक - सद्भानु-भानुसदृशैः स्वतपःप्रतापै भव्यौघबोध-सवितुः कुतमोऽपहर्तुः । सज्ज्ञान-दर्शन-चरित्रयुतोपकर्तुः, श्रीभानुपूर्वविजयस्य मुनीश्वरस्य ॥६१॥ उपजातिः - सुबोधजुष्टः समता-सुपुष्टो, गुरूपदेशाऽमृत-पूर्णतुष्टः । सुबोधपूर्वं विजयान्तनाम, ___ धर्ताऽस्ति शिष्यस्तप-एकधाम ॥६२॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy