SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८८ वसन्त = इन्द्रवज्रा उपजाति: मालिनी पन्यास - मानविजयो गुरुभक्तिरागं, बिभ्राण उज्ज्वलमतिः सकलागमज्ञः । साहित्य-सूद्धतिकरः परमार्थवेदी, चारित्र - शीलपरिपालनसावधानः ॥३९॥ पन्यास- कल्याणविजिन्मुनिस्तु, व्याख्यानदाने निपुणः सुविद्वान् । स्वा ऽन्यात्मचिन्ताकृदशेषसाधु आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - वसन्ततिलका जैनागमाऽभ्यासरतस्तपिष्ठः, साद्गुण्यशाली निरवद्य - शीलः ॥ ४० ॥ - परीषहाऽत्यन्तसहिष्णुरस्ति, स्वात्माऽभिरामी सदसि प्रवक्ता । स्वगौरवा-ऽङ्घ्यब्ज-विलीनभृङ्गः ॥४१॥ पन्यासइत्यनुपमोच्चप्रदाऽर्चिताख्यः, श्रीहर्षसूरिवरपादसरोजहंसः । सन्मङ्गलैककरणो हरणो ह्यघानां, श्रीमङ्गलादिविजयोऽस्ति वरेण्यशिष्यः ॥ ४२ ॥ सुमतिविजयसाधुर्वर्तते सत्तपस्वी, ( युग्मम् ) शर समिति - सुगुप्तो देशना - दानदक्षः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy