SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरे वरेण्ये, शिष्यैः प्रशिष्यैः सह धर्मधुर्या:- ॥१२२॥ श्रीलोहकाराऽभिधवित्तवीथ्या, उपाश्रये साधुवराश्रये वै । वर्षाब्धिमासान् विधिना ह्यवात्सुः, संघाग्रहाद् धर्मविबोधनार्थम् ॥१२३॥ (युग्मम्) सम्पद्विशाले नगरे विशाले, उपाश्रयेषु ह्यपरेषु तत्र । शिष्यान् स्वकीयान् भविबोधनाय, प्रैष्यंश्चतुर्मासनिवासहेतोः ॥१२४॥ संवत्सरीनिर्णयविग्रहेऽपि, सर्वत्र साम्यस्य निदर्शनेन । ... सर्वज्ञसूक्ताऽमृतवर्षणेन, भव्यात्मचेतःपरितर्पणेन ॥१२५॥ लोकस्य मिथ्यात्वविकर्षणेन, श्रीसंघसन्मानसहर्षणेन । सूरीश्वराः पर्युषणादिपर्वा___ण्यचीकरन्नुच्चमहोत्सवेन ॥१२६॥ (त्रिभिर्विशेषकम्) द्रुतविलम्बितम् - उदधि-नन्द-नवैकमिताङ्कते (१९९४), नृपतिविक्रमनिर्मितवत्सरे । गुरुवरा उदयादिपुरेऽभवन्, घनघनागममासनिवासिनः ॥१२७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy