SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३६९ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् रेमन्त-शैलोपरि-जीर्णचैत्यो द्धाराय तत्रत्य उदारभावः ॥८४॥ गीतिः - वाडीलाल-छगनला लः श्रेष्ठी कारितवानुपधानम् । मालाऽऽरोपणहेतो राष्टाहिकं महामहं विततान ॥८५॥ आर्या - पट्टण-वसति-महेभ्य श्वनीलाल-नानचन्द इत्याख्यः । शङ्केश्वरे च कृतवान्, ___ आचाम्लाऽऽवलिकोद्यापनम् ॥८६॥ उपजाति: - गुणाऽष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८३), श्रीमानयं जेतपुरे प्रचक्रे । समस्त-तत्पौर-जनाऽऽग्रहेण, __ वर्षानिवासं सह भूरिशिष्यैः ॥८७॥ कच्छीय-सत्तैर्थिक-संघमेष, नगीनदासाऽभिध इभ्य-मुख्यः । श्रीकर्मचन्दाख्य-महेभ्य-सूनुः, प्रवृद्ध-भावान्निरजीगमच्च ॥४८॥ सहैव तेनैष सुसंघकेन, ....... चचाल यात्रा-प्रविधित्सया सः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy