SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आर्या इन्द्रवज्रा उपजाति: रस- स्वराऽङ्कक्षिति- मानवर्षे (१९७६), सहः सिते पन्नगराजतिथ्याम् । रसाऽग्नि- गुण्याय महामहिम्ने, यशस्विनेऽशेष - जनप्रियाय ॥६२॥ पन्यास - भावो गुरुरेतकस्मै, सहर्षमाचार्यपदं गरीयान् । प्रदत्तवान् संसदि सज्जनानां, तुरङ्ग - सप्त-ग्रह-शीतरश्मि (१९७७)वर्षे च शत्रुञ्जयतीर्थमध्ये | चक्रे चतुर्मास्यमसौ महीयान्, महाजनानामतिमोदमानः ॥६३॥ ( युग्मम् ) — आचार्य-वर्यः प्रभु-नीतिसूरिः ॥६४॥ राजनगरपुरि सूरि- छगनलाल - इच्छाचन्दाख्येन । कारयित्वोपधानं, पादलिप्तनगरमुपयातः ॥६५॥ आष्टाहिकश्चारु- महामहोऽत्र, शान्त्यादिकस्नात्रसमर्चनं च । - सेवासमाजाऽभिध- संसदश्च, संस्थापनाऽभूदुपदेशतोऽस्य ॥ ६६ ॥ स जीवराजो धनजीभ्यपुत्रः, प्राचीकरच्चात्र महोपधानम् । ३६५
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy