SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३६३ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - श्रीहेमचन्द्राऽऽचार्य-ग्रन्थावलीस्थापनामिह चक्रे । केशरियाजित्संधै-र्मोतीलाल-पोपटलाल-गमितैः ॥५२॥ वसन्ततिलका - संघाऽधिपस्य विपुलाऽऽग्रहतः सहैष, __ गत्वा चकार विधिवद्वर-तीर्थयात्राम् । श्रीमानुदारचरितः प्रभुतीर्थनाथं, तुष्टाव रम्य-सरस-स्तुतिभिश्चिराय ॥५३॥ रामर्षि-नन्द-वसुधामित-विक्रमाऽब्दे (१९७३), तस्थौ सुखेन नगरे पृथु-चाणसाऽऽख्ये । वर्षानिवासमसको जनताऽऽग्रहेण, दूरीचकार जनता-स्थित-वैरभावम् ॥५४॥ प्रादुर्बभूव विभु-शीतलनाथमूर्ति ___ रुर्वीतलात्तत उदारमना इहाऽसौ । प्रातिष्ठिपच्च पुरि शीतलनाथमण्ड लं वादिकुञ्जरहरिश्चरिताधिनाथः ॥५५॥ उपजातिः - उदन्वदश्व-ग्रह-भूमिवर्षे (१९७४), चोंझापुरे प्रावृषमध्युवास । संघाऽऽग्रहात्तत्र घनोऽम्बुधारा मिवोपदेशं सुचिरं ववर्ष ॥५६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy