SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहारं प्रविधाय चाऽऽगात्, स मोरबीपत्तनमत्र पौराः । अष्टाह्निकं चारु-महामहं हि, प्रारप्सतैतत्सुगुरावुपेते ॥२६॥ अपूर्वदृश्यो वर-घोटकश्च, बेण्डाऽऽदिवादित्र-कदम्बकेषु । नानद्यमानेषु वधूजनेषु, गायत्सु पैक-स्वर-जित्वरेषु ॥२७॥ महाई-वस्त्राऽऽभरणोज्ज्वलेष्व संख्येषु लोकेषु पुरःसरेषु । बभ्राम पुर्यां भगवद्रथेन, शक्रध्वजेनाऽपि समं चिराय ॥२८॥ तत्राऽभवत्स्थानकवासिनां च, महासभा तत्र हि सद्गृहस्थाः । येऽभ्यागतास्तन्मत-मुख्यलोकाः, सर्वेऽपि तेऽस्मिन् परिबभ्रमुश्च ॥२९॥ हुताऽशनाऽङ्ग-ग्रह-भूमि वर्षे (१९६३), प्रावृष्यतिष्ठत्स हि राधनाऽऽद्ये । पुरे सहः कृष्ण-फणीशतिथ्यां, दिवान-सुश्रावक-धर्मचन्द्रः ॥३०॥ महामनाः केशरियाजिसंघ, निष्कासयामास सकोऽपि तस्मिन् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy