SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३४५ श्रीअहमदाबादपूरे रूपासुरचंदपोले जिनमंदिरप्रतिष्ठा । ____३४५ श्रीनालिकेरादिकसत्फलैश्च, प्रभावनां धर्महितामकार्षः ॥८७२॥ अहम्मदावादपुरे वरेण्य, प्रसिद्धरूपासुरचन्दवीथ्याः । श्रीसंघ आत्मीयसुपाटकान्त विनिर्मिते श्रीजिनमन्दिरे वै ॥८३७॥ श्रीवीतकालुष्यजिनेश्वराणां, ___ कर्तुं प्रतिष्ठां प्रतिमावराणाम् । महाप्रभावं शुचिशीलशोभं, सूरीश्वरं प्रार्थयताऽऽग्रहाढ्यः ॥८७४॥ (युग्मम्) आचार्यवर्यो ह्यपि धर्मधुर्यो, जिनेन्द्रसच्छासनवृद्धिहेतोः । तत्प्रार्थनां भावयुतोऽन्वमंस्त, भव्यात्मबोधं प्रति लग्नचेताः ॥८७५॥ श्रीपौषमासाऽसितपुण्यपक्षे, एकादशीशुद्धतिथौ स संघः । बिम्बप्रतिष्ठापनसन्निमित्तं, श्रीकुम्भसत्स्थापनमन्वतिष्ठत् ॥८७६॥ आरभ्य तस्माद् वरवासराच्च, प्रावीवृतदु( ध्यु)च्चमहोत्सवोऽत्र । आचार्यवर्यस्य वरोपदेशात्, श्रीशासनोत्कर्षकरोऽतिभव्यः ॥८७७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy