SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वंशस्थम् - स्वनिर्मिते श्रीसकलार्हताभिधे, भुवि प्रसिद्ध वरचैत्यवन्दने । सस्मार सद्वन्द्यतमः पुरातने, तच्चित्रकूटाऽभिधतीर्थमुत्तमम् ॥८२७॥ (युग्मम्) अन्येऽपि चाऽऽचार्यवराः पुराणाः, सुकूटरम्यं वरचित्रकूटम् । सर्वाणि तीर्थानि 'व वन्दनीयं, संमेनिरे विश्रुतधर्मधुर्याः ॥८२८॥ सौभाग्यवद्भिः पुरुषैर्महद्भि रनेककोटीवररूप्यकाणाम् । व्ययं च कृत्वाऽत्र विनिर्मितानि, देवालयानि (?) शतशो बभूवुः ॥८२९॥ सदा प्रभातस्मरणीयनाम, तच्चित्रकूटाख्यपुराणतीर्थम् । प्रणाशकृत्पञ्चमकालदोषाद्, सुनष्टभावं परिदृश्यते हि ॥८३०॥ (युग्मम्) एतच्च दृष्ट्वा विजयादिनीति __ श्रीसूरिसूर्यो जिनधर्मधुर्यः । तीर्थोद्धृति प्रत्यनुबद्धचित्तो, ___ रात्रिंदिवं शासनवृद्धिहेतोः ॥८३१॥ १. इवार्थेऽव्ययम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy