SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ राधनपूरे दीक्षामहोत्स्वादि । प्रभावनां भावभृतो ह्यकार्षीत्, तथाऽन्यसुश्रावकवर्गमान्याः, फलप्रदां श्रीफलसत्फलौधैः ॥६७२॥ महोत्सवेऽस्मिन् प्रविवर्तमाने, श्रीशार्कराद्युत्तमखाद्यमुख्याम् । द्रुतविलम्बितम् तथैव चाऽस्मिन् महति प्रसङ्गे, आदीशदेवायतने वरिष्ठान् । प्रभावनां धर्महिते व्यधुश्च ॥६७३॥ अष्टाह्निकादीन् सुमहोत्सवांश्च, वंशस्थवृत्तम् श्रीसंघमान्याः समुदो व्यतन्वन् ॥६७४॥ अथ विहर्तुमितो नगरादसौ, विजयनीतिमुनीश्वर इष्टवान् । अपि तु तादृशमान्यमहात्मनां, गुणगणार्जितगौरवसंपदाम् ॥६७५॥ गुरुवरोत्तमशुद्धतमात्मनां, अधिकलाभकरं भवतीत्यसौ, सदुपदेशवचोऽमृतवर्षणम् । सकलराधनपूर्जन इष्टवान् ॥६७६॥ ( युग्मम् ) न्यवेदयन् राधनपूर्निवासिनो, गुरूश्चतुर्मासनिवासकाम्यया । परोपकारप्रवणा मुनीश्वरा, 21 ३०५ भव्यात्मबोधाय तदन्वमंसत ॥६७७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy