SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०० उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् एवं क्रमेणोत्तमसूरिराजा:, सर्वत्र भव्यान् प्रतिबोधयन्तः । वर्धापनाकार्यविवर्धमानाः, श्रीस्थान दुर्गाख्यपुरं प्रयाताः ॥६४८ ॥ ततोऽनु मूलीतिशुभाभिधानं, ग्रामं विहृत्यात्मविदामधीशाः । श्रीवर्धमानादिककेम्पनाम्नि, पुरे विहारं व्यदधुर्मुनीशाः ॥६४९॥ तत्रत्यसंघैश्च मुदामुदारं, पात्रैः सुपात्रात्मगुरूत्तमानाम् । भव्योत्सवैर्भव्यजनैश्च सार्धं, पुर्यां प्रवेशः परिकारितस्तैः ॥६५०॥ श्रीवर्धमानाख्यपुरे ततोऽनु, श्रीपाटडीति( ? )शुभनामपुर्याम् । कृत्वा विहारं मुनिराजराजा स्ततो बजाणाख्यपुरं प्रयाताः ॥६५१ ॥ ततो दसाडाख्यपुरात् क्रमेण, विहृत्य पञ्चासरनामरम्यम् । ग्रामं च गत्वा विजयादिनीति सूरिः स शङ्खेश्वरतीर्थमागात् ॥६५२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy