SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पादलिप्तपूरे उपधानादि । वसूत्तर - स्नात्रसमर्चनं सः । सुस्वामिवात्सल्यमपि प्रचक्रे, चरित्रनेतुर्निरघोपदेशात् ॥६१३॥ द्रुतविलम्बितम् मालिनी - अथ जनाऽनुमता जनताहिता, जिनपशासनवृद्धिविधित्सया । विजयनीतिमुनीशमहाशयाः, सकलसंघहितैकमनीषया ॥६१४ ॥ अपि सदागमवेदिसुसाध्व्यरं, भवति शासनवृद्धिविधायिनी । इति विचिन्त्य सुशास्त्रविशारदा, रचयितुं वरपाठनपद्धतिम् ॥६१५ ॥ ( युग्मम् ) ऋषभपदपवित्रे पादलिप्ताभिधाने, निखिलजिनपतीनां मन्दिरैर्मण्डिते वै, भविकभवनभव्ये जैनसंघाश्रितेड्ये । सकलकरणयुक्ते जीवनाख्ये निवासे ॥६१६ ॥ धनिकधनजिदाख्यस्यात्मजं जीवराजं, सुकृतकृदुपदेशैर्बोधयित्वा मुनीशः । प्रथमपठनमुख्यां जैनसाध्वीजनानां, २९३ कृतिषु जगति मुख्योऽस्थापयत् पाठशालाम् ॥६१७॥ ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy