SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २८७ विहारक्रमेण खंभातपूरे गमनम् । उपजातिः - विहृत्य तस्मादथ बारडोली ___ मुपेयिवानेष सशिष्यसूरिः । बेण्डादिनादैरमितैश्च पौरैः, सह प्रविष्टो नगरं महिष्ठः ॥५८२॥ ऐद् माङ्गोलं नगरं ततोऽसौ, गुरु-प्रहर्षेः पुरवासिलोकैः । बेण्डाऽऽदिभिः सम्मुखमेत्य सूरि रानायि शिष्यैः सहितः पुरं सः ॥५८३॥ द्रुतविलम्बितम् - जघडियानगरीमयमाययौ, नगर-वासि-विशेष-महामहैः । पुरमथ प्रविवेश गुरुर्महा नदित पर्षदि धार्मिक-देशनाम् ॥५८४॥ इन्द्रवज्रा - गन्धार-जम्बूसर-मेत्य कावी मित्वा स खम्भातपुरं जगन्वान् । गुर्वागमं पौरजना निशम्य, सबैण्ड-भेरी-पटहाऽऽदिवाद्यैः ॥५८५॥ आख्यानकी - नानद्यमा( नै र्युगपत्सुगीतैः सीमन्तिनीनामतिसुन्दरीणाम् । सहैत्य सूरीश्वर-सम्मुखं ते, पुरप्रवेशं समचीकरन्त ॥५८६॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy