SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीति: - एतच्चरितनेताऽपि, मोहमयीनगरीय-महेभ्यानाम् । समुपागत-विज्ञप्त्या, राजनगराच्चैत्रिके प्रविजहे ॥५४१॥ क्रमशो मासद्वयेन, मोहमयीपुरमाजगाम सूरिः । आडम्बरेण महता, प्रविवेष पुरं बहुभिः सह शिष्यैः ॥५४२॥ पायधुनीस्थितरम्ये, गोडीजित्पार्श्वनाथोपाश्रये प्रावृष्युवास संघाऽऽग्रहाऽतिशयेन विजय-नीतिसूरिः ॥५४३॥ श्रीविजयहर्षसूरिः, श्रीमान् पन्न्यासभाक् तिलकविजयः । पन्यास-मानविजयो, विद्वान् पन्यास-कल्याणविजयः ॥५४४॥ उपजातिः - गणीत्युपाधिर्मुनिसम्पदाख्यो, यशोविजिच्छ्रीविनयी च विद्या । रामाऽभिधानो वरधी-सुभद्रः, श्रीभानुनामा भुवनाऽभिधश्च ॥५४५॥ प्रकाशनामा मुनिदर्शनाऽऽख्यः, शिष्या इमे मोहमयीसुपुर्याम् । प्रज्ञाकराः सूरिवरस्य पार्श्वे, चाऽऽसस्तपिष्ठा मतिमद्गरिष्ठाः ॥५४६॥ (त्रिभिर्विशेषकम् ) शार्दूलविक्रीडितम् - ज्ञाताधर्मकथामशिश्रवदसौ विद्याचणः सूरिराट्, शीलाऽलङ्कतिभूषिताश्च सकला: सुश्राविकाः श्रावकाः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy