SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६८ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वैतालीयम् - प्रस्थितस्ततः पुरादितो, देसुरीप्रमुख - पञ्चतीर्थिकाम् । विधाय बहु-भक्तितो मुदा, प्रससाद भृशं विश्वपावनः ॥४७३॥ उपजाति: पालीपुरीमेष ततः प्रपेदे, सुसत्कृतः पौरजनैश्च सर्वैः । ओजस्विनीं धार्मिकदेशनां स, पञ्चचामरम् - यातस्ततः कापरडाऽऽख्यपुर्यां, बोर्डिङ्गमेकं समतिष्ठिपत्सः । समीयिवान् योधपुरं ततः श्रीसूरीश्वरः शिष्यगणैः सहैषः ॥ ४७५ ॥ प्रदाय लोकान् समरञ्जयच्च ॥४७४॥ - नदन्मृदङ्गकाहलाऽऽदिक-प्रबेण्डवादनै र्मृगीदृशां श्रवः सुखैः सुराग - गीत - निस्वनैः । जयध्वनिं वदज्जनैः पुरस्कृतः सहस्रशः, प्रवेशितः पुरि प्रभुः पुरीजनैश्च सद्गुरुः ॥४७६ ॥ गीतिः जीवराज अगरचन्द, आसीज्जेसलमेरयात्राचिकी: । सह सङ्गेन फलोध्यां, तदाग्रहात्तत्राऽऽगतवान् सूरिः ॥४७७॥ उपजाति: ततो सौ युग्मसहस्रलोकैः, साकं ययौ जेसलमेरयात्राम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy