SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ देलधरनगरे उद्यापनादि । तालीयम् - मुनिमहेन्द्र-मङ्गल-प्रधी-मनोहरविजय-सम्पदाख्यकैः । अचीकरत्सूरिराडयं, भगवतीयोगमुत्तमं मुदा ॥४५७॥ विमलगच्छ-साधुकावुभौ, महेन्द्र-कल्याणेतिनामको । चक्राते चोपसूरि तौ, योगोद्वाहं संयताऽऽत्मकौ ॥४५८॥ औपच्छन्दसिकम् - व्याख्याने श्रावकीयधर्मान्, आचरणमपि तदीयकृत्स्नकृत्यम् । उपदिदेश-सूरिराजवर्य स्त्वमृतमयगिरा सर्व-भव्यजीवान् ॥४५९॥ उपजाति: - रेमन्त-कुथ्रोपरि जीर्णचैत्यो द्धृतौ यथाशक्ति वसु प्रदातुम् । आदिष्टवानेष समस्त-सङ्घ, श्रद्धालुकः सोऽपि तदर्थमाशु ॥४६०॥ सहस्रमेकादश रूप्यकाणि, कुभारियाजीत्यभिधानतीर्थे । उद्धारहेतोरददाच्च मुद्रा चतुःसहस्रं परमोत्सहिष्णुः ॥४६१॥ (युग्मम् ) लोकाः प्रचक्रुः सुतपांसि नाना- . महोत्सवश्चाऽपि कियान् बभूव । ऊर्जे सिते मारतिथौ महेन्द्र- -... - __ मुनेश्च पत्र्यासपदं ददौ सः ॥४६२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy