SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४४ उपजाति: घनान्त एतन्नगराद्विहृत्य, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् स मोरबीमागतवान् महीयान् । श्रीमांश्च कल्याणमुनिर्हि तत्रो पधानसंज्ञं तप आररम्भत् ॥३४४॥ तस्याऽवसाने व्रतिनां समेषां, वादीन्द्र - दन्तावल - सिंह एषः । आष्टाहिकं चारुमहामहञ्च, प्रवर्त्य सूरीश्वर आर्पिपच्च ॥ ३४५॥ प्रस्थाय तस्मात्स हि मालियाऽऽख्यं, प्रपेदिवान् सूरिवरः सशिष्यः । महाजनाऽऽरब्ध-महामहेन, प्राविक्षदेतन्नगरं गरीयान् ॥ ३४६ ॥ तत्रत्य-धर्मिष्ठ- पुराऽधिनाथः, श्रीमान् समागादुपसूरि तत्र । सार्द्धां घटीं तं समुपादिदेश, चरित्रनेता प्रविशुद्ध-धर्मम् ॥३४७॥ सप्ताहमध्युष्य पुरीं स एतां, विहृत्य धांगध्रेतिपुरीम्प्रपेदे । सम्मानपूर्वं नगरं प्रविश्य, व्याख्यातवानार्हत-शुद्ध-धर्मम् ॥३४८ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy