SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - उपाश्रयस्तत्र सुजीर्ण आसी ___ निवासयोग्यो न हि सन्मुनीनाम् । अतो नवीनं [पयुक्तमेक मुपाश्रय कर्तुमियेष सूरिः ॥३३४॥ तावच्च तत्राऽऽगतवान्महेभ्यः, स माण्डवीबन्दर-सन्निवासी । श्रीजीवराजो धनजीभ्यसूनुः, श्रीमद्गुरूणामभिवन्दनायै ॥३३५॥ तमाख्यदेतन्निज-मानसीय( य), भावं समाकर्ण्य गुरूपदेशम् । मुद्रासहस्रं स हि रुद्रसंख्यं, प्रादात्तदर्थं सुकृतीमहेभ्यः ॥३३६॥ तत्कार्यमारब्ध ततोऽचिराय, मुद्राभिरष्टादशभिः सहस्त्रैः । व्यचीकरद्रम्यमुपाश्रयं हि, श्रीमान् प्रविद्वानयमत्र सूरिः ॥३३७॥ द्रुतविलम्बितम् - भगवतीवरसूत्रमवाचयत्, प्रथित-सूरिवरो मधुर-स्वरैः । सकल-पौरजना उपतस्थिरे, परम-भक्तिभरेण च शुश्रुवुः ॥३३८॥ १. 'कारयितुं' इत्यर्थो ज्ञेयः, एवमन्यत्रापि
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy