SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४० विभावरी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अमृतोपमां सदसि मिष्टया गिरा, जनता निशम्य बहुहर्षिताऽभवत् ॥३२३॥ स राजकोटपत्तनं समाययौ, विहृत्य तत्पुरीजनो महामहैः । प्रवेशयाञ्चकार तं पुराऽन्तरं, जलधरमाला उपजाति: - ददौ च देशनामसौ गरीयसीम् ॥३२४॥ वाँकानेरं पुर- वरमागाच्छ्रीमान्, प्रस्थायाऽसौ तत इह पौराः सर्वे । वादित्राणां श्रुतिसुखकारै रावै - रानैषुस्तं स्वपुरममी सानन्दम् ॥३२५॥ सूरिः श्रीमानिह हि ददे व्याख्यानं, धर्म्यं पथ्यं परमगतेः सन्दायम् । जाताऽघौघ- प्रलयकरं जीवानां, श्रुत्वाऽत्यन्तं प्रमुमुदिरे ते सभ्याः ॥ ३२६ ॥ आसीच्च तस्मिन् समये प्रवृत्ता, सुदुष्करा वार्षिकसत्तपस्या । तत्रत्य इभ्यः स हि दीपचन्द्र स्तत्पारणाऽर्थं कडवेत्युपाधिः ॥ ३२७॥ अचर्करीच्चारुमहामहं स, आष्टाहिकं तत्र विशेषपूजा ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy