SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २ पट्टणनगरे महोत्सवेन प्रवेशः । मृगाङ्क-शलाऽङ्क-महीमिताऽब्दे (१९८१), मासे च मार्गे स हि बापुलालः । उद्यापनं भूरिमहामहेन, चकार सौवाऽर्थबहु-व्ययेन ॥२९७॥ सूरीश्वरस्याऽस्य महोपदेशात्, स्वर्गस्थ-पन्न्यास-पदाऽङ्कितस्य । भावाऽभिधानस्य गुरोश्च नाम्ना, सत्पाठशाला-करणाय तत्र ॥२९८॥ तिथिप्रमाणं ददिवांश्च मुद्रा सहस्रमेतद्भवनाय चाऽपि । श्रीबापुलालो यमुनाऽऽदिदासपुत्रोऽयुतं ता अतिदानशु( शौ )ण्डः ॥२९९॥ (युग्मम्) इतो विहृत्याऽऽगतवांश्च सूरिः, सत्पट्टणाऽऽख्यं नगरं विशालम् । तत्रत्य-संघातिशयाऽऽग्रहेण, शेश्रीय्यमाणो बहुभिश्च शिष्यैः ॥३००॥ मालती पटह-मृदङ्ग-सुबेण्डवादन ___घन-रव-जित्वर-नाद-कारकैः । युवति-कदम्ब-सराग-गायनैः, सह पुरवासिजना उपागतम् ॥३०१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy