SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१४ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमच्चरित्राऽधिपतेरमुष्यह्याचार्यपट्टार्पण - सुप्रसङ्गे । लुवारपोलस्थ-गरिष्ठ- सूपा श्रयस्य नेतार उदारचित्ताः ॥१८३॥ सद्बुद्धिशाली स हि कालिदासमलीचन्द इभ्यश्च बहुव्ययेन । आष्टाहिकं चारुमहामहं च, उपजाति: प्रारेभिरे मोदभरेण तत्र ॥ १८४ ॥ ( युग्मम् ) समवसरणमस्मिन् रम्यदृश्यं प्रशस्यं, व्यरचि सकल-चित्ताऽऽनन्ददायि प्रकामम् । समभवदिह शान्तिस्नात्रपूजाऽपि रम्या, तदधिकमहिमानं सर्व इत्थं प्रचक्रुः ॥ १८५ ॥ नानापुराऽऽयात- मनुष्य-सप्त सहस्र - संख्या व्यजनिष्ट तत्र । पन्यास - भावाऽभिध-सद्गुरूणां, शारीरिकाऽस्वस्थतया चिरेण ॥ ९८६ ॥ तत्रैव संघ-प्रचुराऽऽग्रहेण, तर्काऽग-निध्येक-मितेऽपि वर्षे (१९७६) । सवार्षिकं मास - चतुष्कमेष, व्यत्यैच्च तत्रैव महामहेन ॥ १८७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy