SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१२ उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यास - नीत्याख्य-मुनीशमुच्चै राचार्यपट्टे ह्यभिषिच्च सम्यक् । न्यधुश्च तन्मूर्ध्नि सुवासचूर्णं, चतुर्विधैः संघजनैश्च सत्रा ॥१७३॥ (चतुर्भिः कलापकम् ) पृथ्वी ततः सदसि सद्गुरुर्विजय - नीतिसूरीश्वरो, विनम्र-वपुरुज्ज्वल-च्छविरुदार - वाचा मुदा । प्रपद्य पदमीदृशं जगति वः समेषा - मृणी, बभूव ( भवामि ) सुजनास्तथा सकल-शासनस्याऽप्यहम् ॥१७४॥ उपजाति: तदीय- परिशुद्धिता-करण - शक्तिमन्तं हि मां, करोतु जिनमण्डली सकल - सिद्धि - ऋद्धि-प्रदा । सदेति परिवश्म्यहं पदमिदं बिभर्तु च भोः !, न मेऽस्ति खलु योग्यता यदपि तर्ह्यपीत्वा पदम् ॥१७५॥ समग्र - जिनशासने प्रसृत भेदभावाऽऽदिकं, विनाश्य बहुमित्रतां जनयितास्मि चाऽहं यदा । स्वधर्म परिवर्धनं सकलतीर्थसंरक्षणं, तदैव मयि शोभितं विभविता किलैतत्पदम् ॥१७६॥ न चाऽस्ति यावज्जनतैक्यता हि, तावच्च सिद्धेर्दुरवापतैव । ( युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy