SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१० - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आजन्म ब्रह्मचारी, महाव्रती षट्त्रिंशद्गुणधारी । कालिकोत्कालिक-सूत्र-योगोद्वाही सकलाऽऽगमकुशलः ॥१५८॥ ईदृक्तदर्ह-मुनिरा-जाऽऽचार्य-पद-प्रदान-महिमानम् । चेक्रीयन्ते भक्त्या, पनीपद्यन्ते ते महापुण्यम् ॥१५९॥ इत्थं श्राद्धा विज्ञा, निर्णीय गुर्वन्तिकं समाययुः । जगदुर्मानस-भावं श्रीमता गुरुणाऽपि सहर्षममानि ॥१६०॥ उपजातिः - जगाद हृष्टो गुरुवर्य एवं, भव्या ! यदीदृग्बहु-लाभदायि । कृत्यं शुभं वाञ्छ्थ तेन मन्ये, समीहितं सेत्स्यति वो ह्यवश्यम् ॥१६१॥ तोटकम् - अनुमोदनमस्य करोमि मुदा, कथयामि मनोरथ-मुच्चमिदम् । परिपूरयितुं सकला नचिरं, तदपेक्षितमानयतोपकृतम् ॥१६२॥ गुरुराज-गिराऽमित-मोदमिताः, शुभ-कुङ्कुमपत्रमशेषपुरम् । व्यतरन् पुरवासिजनाः सकला स्तदपेक्षित-सम्भृतमप्यखिलम् ॥१६३॥ उपजातिः - आनीय-पन्यास-मुनीश-नीत्या चार्याऽऽसनाऽऽरोपण-सूत्सवाय ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy