SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०२ इन्द्रवज्रा पुष्पिताग्रा उपजातिः आगत्य तत्राऽजितनाथ-भव्य मूर्तिं विलोक्याऽधिकया च भक्त्या । निर्द्धत-पापाः सकला अभूवन्, दिनत्रयीमत्र समध्यवात्सुः ॥११३॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बडनगरमयाम्बभूव तस्मात्, कृत - सुविहार उदार - मानसोऽसौ । नगर - जन - कृतैर्महामहैश्च, परममुपदिदेश तत्र पथ्यं, न्यविशत भूरि- सुशोभितं पुरं तत् ॥११४॥ निरघ-गरिष्ठ- विशुद्ध-जैनधर्मम् । अमृतमय गिरा चिरं महीयान्, - सकल-जना अतिहर्ष - मीयिवांसः ॥११५॥ विशनगरमुपैदितो विहृत्य, नगर-निवासिजना अकार्षुरेषाम्( र्षुरस्य ) । प्रचुरतरमहोत्सवं प्रवेशे, ह्यदित विशेष - महोपदेशमेषः ॥ ११६ ॥ अत्राऽमदावादपुरीय कामेश्वराऽऽख्य-रथ्यास्थ-महर्द्धिकस्य । चक्काख्य- सच्छ्रेष्ठिसुनन्दनस्य, हठ्यादिसिंहस्य समाजगाम ॥११७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy