________________
लुम्पकाभिभूत-श्रावकाणां निजधर्मे स्थिरकरणम् सुषमां बिभ्रच्चैत्यं, प्रतिदिनमर्चनाऽऽदिकं तस्य । राणोदयपुरपालो देवलेन कारयते सम्यक् ॥ ९२२ ॥ ( युग्मम् )
गीतिः
उदयपुरे वरनगरेs - धुनापि द्वात्रिंशज्जिनभवनानि ।
उपाश्रया अपि नैके, वर्तन्ते
देलवाडानगरेऽपि, विलसन्ति गगन - स्पृशानि चैत्यानि । विभासुराणि चत्वारि, समाकृषन्ति हि पश्यतां हृदयानि ॥ ९२४ ॥ आर्यागीतिः
मालिनी
सत्यविजय-पन्यासः,
पुस्तकाऽऽलयोऽपि महान् ॥९२३॥
शिथिल संवेगि-भेद - चिकीरुदयपुरे ।
आराधनाय कृतवान्,
अष्टम-तपांसि च शासनदेवतायाः ॥ ९२५ ॥
तुष्टा तेन सुरी सा
प्रत्यक्षीभूय तमुक्तवती चैवम् ।
सम्प्रत्येष विभागः,
खदिर- चूर्णोपरक्ताऽम्बर - सन्धृत्या ॥ ९२६ ॥
गीतिः
क्रियतां निशीथचूर्ण्य, कत्थे वा चुन्ने वेति पाठेन । इत्यादिश्य च देवी, तत्कालमेव तिरोहिता जाता ॥९२७॥
१६७
तदनु खदिर- चूर्णै रक्तचैलं महीयान्,
( युग्मम् )
शिथिल - यतिजनेभ्यो भेदकं सन्मुनीनाम् ।