SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ लुम्पकाभिभूत-श्रावकाणां निजधर्मे स्थिरकरणम् सुषमां बिभ्रच्चैत्यं, प्रतिदिनमर्चनाऽऽदिकं तस्य । राणोदयपुरपालो देवलेन कारयते सम्यक् ॥ ९२२ ॥ ( युग्मम् ) गीतिः उदयपुरे वरनगरेs - धुनापि द्वात्रिंशज्जिनभवनानि । उपाश्रया अपि नैके, वर्तन्ते देलवाडानगरेऽपि, विलसन्ति गगन - स्पृशानि चैत्यानि । विभासुराणि चत्वारि, समाकृषन्ति हि पश्यतां हृदयानि ॥ ९२४ ॥ आर्यागीतिः मालिनी सत्यविजय-पन्यासः, पुस्तकाऽऽलयोऽपि महान् ॥९२३॥ शिथिल संवेगि-भेद - चिकीरुदयपुरे । आराधनाय कृतवान्, अष्टम-तपांसि च शासनदेवतायाः ॥ ९२५ ॥ तुष्टा तेन सुरी सा प्रत्यक्षीभूय तमुक्तवती चैवम् । सम्प्रत्येष विभागः, खदिर- चूर्णोपरक्ताऽम्बर - सन्धृत्या ॥ ९२६ ॥ गीतिः क्रियतां निशीथचूर्ण्य, कत्थे वा चुन्ने वेति पाठेन । इत्यादिश्य च देवी, तत्कालमेव तिरोहिता जाता ॥९२७॥ १६७ तदनु खदिर- चूर्णै रक्तचैलं महीयान्, ( युग्मम् ) शिथिल - यतिजनेभ्यो भेदकं सन्मुनीनाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy