SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कांकरोली- राजनगर आगमनम् । स भाटियाबाडु - पुरं समेत्य, स्वीकृत्य तत्रत्यजनप्रभक्तिम् । धर्मं विशुद्धं परमार्हतं हि, भुजङ्गप्रयातम् व्याख्यातवान् संसदि सद्यतीन्द्रः ॥ ९११॥ ततः काकरौलीं पुरीमाससाद, महाऽऽडम्बरेणाऽविशत्तत्पुराऽन्तः । सभायां महत्यां गुरुः सन्मुनीन्द्रो, ददावार्हतं शुद्ध-धर्मोपदेशम् ॥८१२॥ वैतालीयम् - राजनगरमागमत्ततो, जनता - रचित - महोत्सवैः पुरम् । प्रविश्य ददिवान् सुदेशनां, मुनिराजो भवभीति - हारिणीम् ॥९९३॥ केलवाऽभिधानकं पुरं, विहरन् क्रमशः प्रत्यगादितः । सुजनैरतिसत्कृतो गुरु र्भव - दुःखहरीं देशनामदात् ॥११४॥ गडबोडपुरीमुपागमत्, पुरजन - विहित महामहेन सः । प्रविवेश पुरं ततो ददौ, श्रुति - सुखदां रमणीय- देशनाम् ॥९९५॥ १६५
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy