________________
१४३
वीरमग्रामे संस्कृतपाठशाला स्थापनम् । शिखरिणी - सहाऽऽसन् सद्विद्वान् गुरु-विनय-कृदेवविजयो,
गुरोः पादाऽम्भोज-भ्रमर-तुलितो राजविजयः । कियन्तश्चाऽन्येऽपि प्रचुर-मतिमन्तो मुनिवराः,
समे शान्ताऽऽकारा गुरुवचन-सेवा-कृति-पराः ॥७९३॥ गीतिः - इह हि वीरमग्रामे, मुनि-श्रीदेवविजयमहाराजम् । श्रीमान् मुनिवर एष, प्रावेशयच्च योगाऽनुष्ठाने ॥७९४॥ आपातलिका -
नव-रस-निधि-चन्द्रमिताऽब्दे (१९६९),
__ राध-मासि धवले गुरुदीक्षा । पशुपति-जाया-तिथि-जाता,
कल्याणविजय-साधुवरीया ॥७९५॥ उपजातिः - शिष्यश्च जातः स हि हर्षसूरे
राचार्यवर्यस्य विदां वरस्य । सद्धीः सुधर्मोजमसीतिनामा,
श्रीवीरचन्द्रस्य सुतो झवेरी ॥७९६॥ अतिष्ठिपत्संस्कृत-पाठशालां, . ___तत्रैव घस्ने परमोत्सहिष्णुः । सत्साधु-साध्व्यादिक-पाठनाय,
पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥७९७॥