SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४३ वीरमग्रामे संस्कृतपाठशाला स्थापनम् । शिखरिणी - सहाऽऽसन् सद्विद्वान् गुरु-विनय-कृदेवविजयो, गुरोः पादाऽम्भोज-भ्रमर-तुलितो राजविजयः । कियन्तश्चाऽन्येऽपि प्रचुर-मतिमन्तो मुनिवराः, समे शान्ताऽऽकारा गुरुवचन-सेवा-कृति-पराः ॥७९३॥ गीतिः - इह हि वीरमग्रामे, मुनि-श्रीदेवविजयमहाराजम् । श्रीमान् मुनिवर एष, प्रावेशयच्च योगाऽनुष्ठाने ॥७९४॥ आपातलिका - नव-रस-निधि-चन्द्रमिताऽब्दे (१९६९), __ राध-मासि धवले गुरुदीक्षा । पशुपति-जाया-तिथि-जाता, कल्याणविजय-साधुवरीया ॥७९५॥ उपजातिः - शिष्यश्च जातः स हि हर्षसूरे राचार्यवर्यस्य विदां वरस्य । सद्धीः सुधर्मोजमसीतिनामा, श्रीवीरचन्द्रस्य सुतो झवेरी ॥७९६॥ अतिष्ठिपत्संस्कृत-पाठशालां, . ___तत्रैव घस्ने परमोत्सहिष्णुः । सत्साधु-साध्व्यादिक-पाठनाय, पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥७९७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy