SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३४ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मुनिर्माननामाऽभवच्चैतदीय- . विनेय- प्रधानस्य हर्षस्य साधोः । विनीतः सुशिष्यो भविष्यत्सुसूरेमहोदारकीर्तेर्विपश्चिद्वरस्य ॥ ७४६ ॥ शार्दूलविक्रीडितम् - धर्म-प्रेमणि गुर्जरे गुरुवरो नीवृत्यसौ पर्यटन्, सद्विद्याविषयोपरि प्रतिपुरं चौजस्विनीं देशनाम् । ज्ञानौन्नत्य-विधित्सयाऽमृतगिराऽदादेच्च गम्भीरया, यत्तेनैव विजेजयीति सुमना मोहाऽऽदिषड्वैरिणः ॥७४७॥ वसन्ततिलका नाऽनेन मोक्षमतिदुर्ल(र्लभ ) मभ्युपैति, जानाति भूतमथ भाव्यमशेषवृत्तम् । पोपूज्यते च सकलैरिह मर्त्यलोकै रानन्दमात्रमनघं परिपश्यति स्वम् ॥७४८॥ ज्ञानं विना भवति ना पशुवन्नृलोके, नो वेत्ति किञ्चिदपि धर्म - मधर्मकं वा । अश्नोदरार्थ - सतताऽकुलतां प्रपन्नः, संबम्भ्रमीति चिरमत्र विमूढजीवः ॥७४९ ॥ तज्ज्ञानमाप्तमुचिताऽखिल - सुप्रबन्धं, विद्यालयाऽऽदि न हि चैकमपीह देशे । वर्वर्त्ति तेन मुनयः परिपूर्णविद्यां, नैवाऽऽनुवन्ति विचरन्त इह प्रदेशे ॥७५० ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy