SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२९ केशरियाजीयात्रा कृत्वा राधनपूरं प्रति गमनम् । कृत्वा च यात्रां विधिवन्महत्या, भक्त्या भृशं तीर्थपति प्रणम्य । काव्यैरनेकैः सुचिरं प्रणुत्य, प्रामोमुदीत्तत्र मुनीन्दुरेषः ॥७१९॥ . निवृत्य तस्मात् पुनराजगन्वान्, । बीजापुरं श्रीमुनिराजवर्यः । अस्योपदेशादिह सम्बभूवान्, उद्यापनीयः परमोत्सवश्च ॥७२०॥ महोत्सवाऽनन्तमेतकस्मात्, सम्प्रस्थितो वीरम-गामनाम । पुरं प्रति श्रीगुरुभिः समेतः, सच्छिष्य-वृन्दश्रितपादपद्मः ॥७२१॥ वसन्ततिलका - शैलाऽङ्ग-रन्ध्र-विधु-सम्मित (१९६८) विक्रमाब्द वैशाख-कृष्ण-मकर-ध्वज-सात्तिथौ सः । भौमेऽह्नि राधनपुरस्थितचुन्निलाल: संसार-दुःख-दहनाऽधिकतप्तचेताः ॥७२२॥ वैराग्य-पूर्णहृदयः सदयो विनीतः, सांसारिकं सकलसौख्यमतिप्रतुच्छम् सौदामिनी-लसितव-च्चपलं च जानन्, सुश्रावकश्चरितनायक-पाणिपद्मात् ॥७२३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy