SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शान्तिविजयमुनिवर्यः, पन्यास - मोहनविजय- वर - शिष्यः । मासक्षपणं कृतवां-स्तदर्थमजनि महामहो वसुघस्त्रान् ॥६७१॥ मन्दक्रान्ता १२० गीतिः उपजाति: - शान्तिस्नात्रं सकल - सुजनाश्चक्रिरे तत्र रम्यं, तन्माहात्म्यं प्रथयितुमिहाऽशेषपुर्यामनल्पम् । सप्तक्षेत्र्यामधिकमददुः स्वापतेयं महेभ्या, धर्मोद्योतं व्यतनिषु-रमन्द-प्रमोदं दधानाः ॥६७२॥ संश्रावयामास जनानसंख्यान्, असौ पवित्रं सुकृताङ्गसूत्रम् । आकर्ण्य लोकास्तदपूर्वमर्थं, प्रमोदवार्थी सकला ममञ्जुः ॥६७३॥ धी - सद्म-निर्माण-कृतेऽवशिष्टं, लोकेषु टीपं परिपूर्णमेषः । व्यचीकरत्सर्वजनैरमोहः, सर्वाऽऽगमाऽऽराधनमप्यभूच्च ॥ ६७४ ॥ शार्दूलविक्रीडितम् - आत्म- ध्यानपरो महाश्रुतधरः पन्यास- नीतिः प्रभुः, सत्रा श्रीगुरुणा बहूपकृतवानत्रत्य - भव्यात्मनः । उद्दधेखिल-पुस्तकानि महताऽऽयासेन विद्वत्तमचातुर्मास्यमलञ्चकार बहुभिः शिष्यैः सुविज्ञैः समम् ॥६७५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy