SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०५ राधनपुरात् केसरीयातीर्थ यात्राकृता ससंघ । पोपूज्यते प्रतिदिनं जिनराजबिम्बं, यो ना विशुद्ध-मनसाऽचलया च भक्त्या । बोभूयते सकल-लोक-सुपूजनीयो, जन्मान्तरे नियतमेव समस्त-सम्पत् ॥५८५॥ उपजातिः - व्याख्यानमित्थं ददमान एष, चरित्रनेता परमोपकर्ता । जीमूत-निस्वानजिता स्वरेण, वर्षर्तुकालं गमयाञ्चकार ॥५८६॥ श्रीमद्गुरोरस्य मुखारविन्दात्, सत्तीर्थमाहात्म्य-फलं निशम्य । सहोऽसिते भोगितिथौ दिवान श्रीधर्मचन्द्रः परमार्हतः सः ॥५८७॥ श्रीकेशरीयाजि-विशेष-तीर्थ पद्गं सुसंघं निरजीगमत्तैः । षड्रीमवद्भिर्गुरुभिः सुसंधै श्चचाल सत्रा मुनिराज एषः ॥५८८॥ (युग्मम् ) तीर्थो ह्ययं प्राच्यतमो गरीयान्, श्रीपाल-भूमीपति-पुजिताऽस्मिन् । तीर्थङ्कर-श्रीमुनिसुव्रताऽऽख्य स्वामि-प्रमूर्तिः प्रथमाऽस्त्यपूर्वा ॥५८९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy