SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मोरबीपुरे संघकृत महोत्सवे लुम्पकानामागमनम् । सहस्रशः स्थानकवासिनोऽन्ये, चेलुः सहैवं ददृशुर्जिनेशम् ॥५३३॥ शार्दूलविक्रीडितम् - श्रुत्वा गौरव-देशनां सुरुचिरां पीयूष-धारायितां, श्रीमज्जैनिक-मूर्ति-पूजनपरां नैकाऽऽगमाऽऽपादिताम् । ध्यानाऽऽलम्बन-दायिनीं सुविदुषां संसार-वाधौं महानावं भूरि-सुयुक्ति-सूक्ति-सहितामादेयभूतां सताम् ॥५३४॥ ऊचुस्ते प्रतिमार्चनं जिनविमोश्चैत्य-प्रतिष्ठाकृतिः, शास्त्रेष्वस्ति परं मदीयगुरवस्तन्नोररीकुर्वते । तत्तत्पाठ-विलोम-मर्थमसकृत्संश्रावयन्ते च नः, तस्मादेव महाभ्रमे निपतिता वर्तामहे साम्प्रतम् ॥५३५॥ (युग्मम्) वसन्ततिलका - चक्षुर्न पश्यति मनो न हि याति यत्र, वाचामगोचरतया प्रतिभाति यच्च । यत्केवलं मनसि पश्यति केवली तद्, ध्यायेदृते प्रतिकृतिं न हि नाऽत्र मूढः ॥५३६॥ भुजङ्गप्रयातम् - जले मज्जतां देहभाजां सुनाव मिवाऽऽलम्बनं चाऽत्र मूर्तिर्जिनानाम् । अतीवोपयुक्तं वरीवर्ति नूनं, स्वमुद्धर्तुमेतद्भवाऽब्धेरयत्नात् ॥५३७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy