SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मोरबीपूरगमनम्। स्वीयान् कुटुम्बानतिभव्यजीवान्, अप्युद्दधारैष जगद्धितैषी ॥५११॥ प्रौढ-प्रतापाऽतुल-शक्तिभाजा मीदृक् स्वभावो भवतीह पुंसाम् । तरन्ति लोकानपि तारयन्ति, दुष्पार-संसार-समुद्रमध्यात् ॥५१२॥ शठास्तु नित्यं सुजनाऽतिपीडां, कुर्वन्ति पापानि समाचरन्ति । स्वयं महाऽन्धे भवकूपमध्ये, 'पतन्परेषामपि पातयन्ति ।।५१३॥ द्रुतविलंबितम् - समय-मत्र कियन्तमसौ स्थित, उपचकार विशेषतया सुधीः । भविक-सर्वजनांस्तत एषकः, प्रविजहार जगाम च मोरबीम् ॥५१४॥ तदनु विश्व-सुपूज्य-मुनीश्वरः, सुजनता-रचितै-विततोत्सवैः ।। जय-जयाऽऽख-मुच्चतर-स्वरै वंददशेष-सुपौर-जनैः समम् ॥५१५॥ हरिणलोचन-कान्त-नितम्बिनी जन-मनोहर-गीत-सुधारसम् । १. अत्रैकवचनं चिन्त्यम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy