________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् चिरं भयस्यावकाशो न बभूव । अथ वीरमती गर्दभीरूपं धृत्वा घोरनादं चकार, यस्य श्रवणेन सर्वे नागरिका घोरनिद्रामापुर्ये यत्रैवाऽऽसन, ते तत्रैव निद्रादेव्युत्सङ्गे पतिता निःसंज्ञका बभूवुः । इयं च निद्रा मूर्छाप्रतिकृतिरेवाऽऽसीदिति ते सर्वे विपत्तावागतायामपि सूर्योदयात्पूर्वमुत्थितुमसमर्था अभूवन। इत्थं नागरिकानवस्वापिन्या निद्रया मूर्छितान् कृत्वा सह गुणावल्या वीरमती बहिर्निरसरत् । राजा चन्द्रस्तु सर्वं चरित्रं पश्यन्नेवाऽऽसीदतस्तयोर्बहिर्निर्गच्छन्त्योरेव स विविक्ते समुपविष्टस्तयोर्वार्ता श्रुतवानासीत्। धश्रूर्वधूमुवाच-मत्कृतनिद्रया नगरवासिनस्तथा कृता यथा तत्र पटहादिघोषणेनाऽपि तेऽपनिद्रा न भविष्यन्ति । इदानीं चल, वयमुपवनमभिगच्छामः । तत्र प्रवेशे सति द्वारदेशे यो रसालवृक्षोऽस्ति, तमारुह्य विमलापुरीं व्रजिष्यामः ।
|| ५४ ।।