SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः गुणावलीवीरमत्योर्वार्ता अतः स्वाम्याज्ञां विना कुत्राऽपि बहिर्निःसरणं मह्यं न रोचते, यतः पक्षिणः पवनः पुरुषश्चेति त्रय एव स्वतन्त्रा भवन्ति । एते स्वेच्छानुरूपं यत्र तत्र गन्तुमर्हन्ति न तु पराधीना स्त्री । एतच्छ्रुत्वा वीरमती गुणावल्या मनसि कौतुकावलोकनेच्छा जातेत्यबोधि, किन्तु स्वामिनो भयमटनाद्रुणद्धि, अतो वीरमती मनसि निश्चिकाय, यच्छनैः शनैरित्थमेव बोधयन्त्या मया तद्भयमपि दूरमेष्यते । इत्थं कृते साऽवश्यं मम वश्यमायास्यति पुनर्यदा ज्ञापयिष्यामि, तदा तत्कर्तुं प्रसिता भविष्यति । कार्यसिद्धेरर्द्धपूर्णतां ज्ञात्वाऽवशिष्टकार्यं दिनान्तरसाध्यं च मत्वा वीरमती ततः परावृत्य निजहर्म्यमागता | ।। ४४ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy