SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ मिथ्या वक्तुं नहि जानामि ... य यावत्स्वस्थमिदं कलेवरगृहं यायच्च दूरे जरा ?... यो दृष्टो दुरितं हन्ति... यदुपात्तमन्यजन्मनि... यदत्र क्रियते कर्म... येनोदितेन कमलानि विकासितानि ... यदपसरति मेषः कारणं तत्प्रहतु... यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं... यद्वज्रमयदेहास्ते... यस्तेजस्वी यशस्वी शरणगतजनत्राणकर्मप्रवीणः... यो न निर्गत्य निःशेषा... यथा चित्तं तथा वाचो ... याचना हि पुरुषस्य महत्त्वं ... यस्माच्च येन च यथा च यदा च यच्च... यदि ग्राया तोये तरति तरणिर्यद्युदयति... यथा धेनुसहस्रेषु... यं दृष्ट्या वर्द्धते स्नेहः... यो दृष्टो दुरितं हन्ति... यन्मनोरथशतैरगोचरं... यः परस्य विषमं विचिन्तये... यदत्र क्रियते कर्म... यदुपात्तमन्यजन्मनि... यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां... यज्जीवति क्षणमपि प्रथितं मनुष्यै... यस्य क्षान्तिमयं शस्त्रं... यथा धेनुसहस्रेषु... ।। ३२० ।। ३०६ २६ ५८ ७५ ८३ १०९ १७० १७५ ११३ ३२ १८० १८१ १८६ १९५ २०१ २०२ २११ २१५ २२२ २५० २७३ २७३ २७७ २८५ २८९ २९४
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy