SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः यतःपतिदेयो हि नारीणां, पतिर्बन्धुः पतिर्गतिः ।। पत्युर्गतिसमा नास्ति, दैवतं या यथा पतिः ॥७४॥ परमयमुदन्तः धश्रवाः कर्णातिथिर्यदि भवेत्तर्हि सोत्पातकरणं विना नैव तिष्ठेदिति साम्प्रतमस्या वार्ताया गुप्तरक्षणमेव श्रेष्ठतमम्। ततो भवता गतेषु कतिचिद्दिनेषु तस्यै पत्रप्रेषणेनात्रागमनेच्छा प्रकटनीया, पुनरवसरोचितं कार्य कर्तव्यम् । किं बहुना ? मदपराधः क्षन्तव्यः, मदुर्गुणा विस्मरणीयाः, मां च निजकिकरौं बुद्ध्वा झटित्येव दर्शनायाऽनुकम्पा विधेयेति पत्रं लिखितं भवद्दास्या गुणावल्या । ततो राज्ञश्चन्द्रस्य चेतस्यस्य पत्रस्य प्रौढः प्रभावः पतितः । स चित्ते चिन्तितवान्-गुणावली वस्तुतो गुणावल्येव विद्यते, तत्प्रेम विवेकश्च श्लाघ्यतमोऽस्ति | मद्भाग्यं तदहः शीघ्रमेव दर्शयेत्, यस्मिन्नहं तया संगच्छेयावयोश्चास्य वियोगस्याऽवसानमागच्छेत् । || २४४ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy