SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - विंशः परिच्छेदः कुक्कुटराजे प्रेमलायाः प्रेमभवनम् I राजा तं प्राप्य मोदमानो नटराजस्य कृपालुतां कीर्तयन् स्वाऽऽवासमाजगाम । ततो राजा प्रेमलां स्वनिकटे समाहूय प्रोवाचप्रियपुत्रि ! त्वदर्थमिमं ताम्रचूडं समानीतवानस्मि । अयं त्वया यत्नेन रक्षणीय इति कथयन् राजा कुक्कुटराजस्य पिञ्जरं स्वहस्तेन प्रेमलायै समर्पयामास । ततो यथा कश्चिन्निस्वश्चिन्तामणिं | कल्पतरुं वाऽऽसाद्यातिमोदेत तथैव साऽपि तमपूर्वकुक्कुटराजं प्राप्य तदर्थं नटान्प्रति वारंवारं धन्यवादं ददाना मुमुदेतराम् । || २०६ ||
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy