SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् प्रथमः परिच्छेदः श्रीचन्द्रकुमारस्य जन्म मिलितुमुत्कण्ठितास्ति । भवान् यद्यत्रागमनकष्टमुदवक्ष्यत् तर्हि महती कृपाऽभविष्यत् । एतद् वृत्तं शृण्वन्नेव राजा पद्मशेखर आभापुरीमाजगाम, तत्र पितापुत्र्योर्मिलनमभूत् । सा सर्वां वार्तां पित्रे निवेदितवती, तां श्रुत्वा पद्मशेखरस्य हृदि हर्षं न ममौ । स च वीरसेनाय धन्यवादं दददुवाच भवता यदस्माकमुपकृतं तस्य प्रत्युपकारं तु कथमपि कर्त्तुं नार्हामि । एतदर्थं भवतश्चिराय ऋणीभूतोऽस्मि । किन्त्वहमेवमिच्छामि यद् भवानस्मत्कन्यायाः पाणिग्रहणं कृत्वा, मह्यं स्वकृतज्ञतां व्यक्तीकर्तुमवसरप्रदानं कुर्यात्। याथार्थ्यं तु हे राजन् ! गणकस्य कथनानन्तरमेव मयेयं योग्यवराय भवते समर्पितेति जानीहि । यतः कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया - स्ततः परं भाग्ययशा हि कन्या ॥ ९ ॥ - इत्थं राजा वीरसेनः पद्मशेखरनृपस्यात्याग्रहं ज्ञात्वा तस्येमां प्रार्थनां स्वीचकार । मौहूर्तिकमाकारयित्वा शुभमुहूर्तं निश्चित्योभयोविवाहो महोत्सवेन सम्पन्नोऽभूत् । अस्मिन्नवसरे समस्तैरपि नगरवासिजनैर्विवाहमहोत्सवः कारितः । सर्वे नागरिका अनेन विवाहेन परमानन्दं प्रापुः । परं खलप्रकृतिरेका वीरमत्येवैतादृशेन माङ्गलिकेन शुभकर्मणापि मनसि दुःखिनी बभूव । I यतः - उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । हित्वा तनुमपि शलभः, शुभ्रं दीपार्चिरपहरति ।। १० ।। ॥१०॥
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy