SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योवृत्तान्तः कारणानगरस्य सर्वे कुक्कुटा बहिर्निर्गमिताः सन्ति । श्रुतैतद्वार्तेन कुक्कुटराजेनाऽपि मौनमवलम्बितं क्रमशो रात्रिर्बभूव । विभाते सति विस्मृतलोकवृत्तान्तस्ताम्रचूडाऽधिपः पूर्ववदुच्चैः 'कुकू कू ३ इति कलरवं रवीति स्म । यथापक्षावृत्क्षिप्य धुन्वन्सकलतनुरुहान्भोगविस्तारितात्मा, प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य । प्रातः प्रोत्थाय नीडे स्थितचपलतनुर्घर्घरध्यानमुच्चैरुग्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥१२॥ तेन प्रातःकालप्रतीत्या देवालयेषु कृतघण्टाध्वनिमाकर्ण्य प्रबुद्धा लोका नित्यकर्मतत्परा बभूवुः । इतो लीलाधरोऽपि कुक्कुटारावे श्रुत एवोत्थायोपविष्टः सैन्धवं च समारुह्य तदानीमेव विदेशाऽभिमुखं प्रयातः । लीलावत्या विदेशाऽगमनाय बहुबोधितेनाऽपि तेन चिरादेतादृशशुभमुहूर्तमिलनेन क्षणमात्रमपि विलम्बमुचितं न मेने । तस्मिन् क्षणे कुक्कुटध्वानो लीलाधरस्याऽमृतति स्म, लीलावत्यै च विषवदाभाति स्म, ततः सा वराकी प्रियविरहेण मूर्छिता भूमौ पतिता। यतः अन्तर्हिते शशिनि सैव कुमुदती मे, दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रयासजनितान्यबलाजनस्य, दुःखानि नूनमतिमात्रसुदुःसहानि ॥९३॥ || १८५ ||
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy