SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः रक्षणीयो यस्मादिमे हिंसकामात्यादयः सामान्यापराधिनो न सन्ति। राज्ञे मकरध्वजाय सचिवोक्ती रुरुचे, अतो द्वयोर्नृपमन्त्रिणोः कोऽपि गुप्तविचारोऽभूत, पश्चान्निमन्त्रितः स सचिवपरिवारयुतः सिंहलाधीशो भोजनार्थमागतस्तदा राजा मकरध्वजः सिंहलेशं, तद्राज्ञी, कनकध्वजकुमारं, हिंसकमन्त्रिणं, कपिलाधात्रीं च ग्राहयित्वा शेषाञ्जन्यान् सिंहलपुरी प्रस्थापयामास । सम्प्रत्येते पञ्च जना विमलापुर्याः काराऽऽवासे स्वकुकर्मफलं भोक्तुं लग्नास्तेषां स्वदुष्कृत्यै चातीव पश्चात्तापो भवति स्म, परं तेनेदानी को लाभोऽस्ति ? | || १३४ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy