SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः 1 I मातापि पूत्कृत्योवाच- हे पुत्रक ! किमिदं जातं ? तव वधूर्विषकन्यैव ज्ञायते । राज्ञा कनकरथेनाऽपि प्रजल्पितम् - हा दैव ! मम पुत्रस्य तद्रूपं यद् द्रष्टुं सुदूराज्जना आगता आसन्, तत्क्व गतम्? इयं कन्या तु मम पुत्रस्य वैरिणी प्रतिभाति । यदि पूर्वमेवेयं वार्ता ज्ञाता भवेत्तदा राजकुमारेण सहाऽस्याः परिणयो न कार्येत ? सर्वं वृत्तान्तमाकर्णयन्ती प्रत्युत्तरमददाना प्रेमला मनसि विचारयामास - अस्मिन् समये मम कथनमरण्यरोदनमिवाऽश्रवणीयं भविष्यति । मम सत्यमप्युक्तमनृतं मंस्यते तस्मात्सोपयोगः कालः प्रतीक्षणीयः । उक्तं च कालः समविषमकरः, परिभवसंमानकारकः कालः । कालः करोति पुरुषं, दातारं याचितारं च - ॥१७॥ । विद्युदिवेयं वार्ता मकरध्वजनृपस्य समीपं प्राप्ता । सोऽपि तत्र धावमान आगतः कनकध्वजकुमारस्य कुष्ठं दृष्ट्वाऽऽश्चर्यमियाय । सरलस्वभावत्वादप्रपञ्चज्ञेन सर्वान् सान्त्वयता तेन मकरध्वजनृपेण दुर्घटनाया वृत्तान्ते पृष्टे हिंसकमन्त्रिणोक्तम्राजन् ! भवत्पुत्री विषकन्येव प्रतीयते ?, यां स्पृशत एव मे कुमारस्येयं दुर्दशा जाता । ह्यस्त्वस्य सौन्दर्यं भवता दृष्टमेव, यस्याऽग्रे कन्दर्पोऽपि त्रपामावहन्नासीत्स एव क्षणे चेमां दशां प्राप्तः । अस्तु, सम्प्रति स्वकन्यां गृहं सुनयतु यथेच्छं चास्या यत्कर्तव्यं तत्करोतु, वयं त्वनेन परिणयेन महासंकटे पतिताः । वृत्तान्तमिदं शृण्वत एव दन्दह्यमानकलेवरस्य राज्ञो मकरध्वजस्य 1 ।। १२१ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy