SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - नवमः परिच्छेदः स्वपो वा तद्भमः मप्यसत्यमवेहि । तद्वचो निशम्य चन्द्रेणोक्तम्- प्रिये ! त्वमेव मम स्वप्नं तथ्यं मन्यसे । यतोऽसत्यवादिनी त्वमिति मयोक्ते त्वयेत्थं वक्तव्यमासीत् । स्वोक्तौ विश्वस्तायास्तव चिन्ताकरणं नोचितमस्ति, नीतिशास्त्रेऽप्युक्तमस्ति । यथासुजीर्णमन्नं सुविचक्षणः सुतः, सुसाधितास्त्रं नृपतिः सुसेवितः। सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न यान्ति विक्रियाम् ॥९५॥ || १०४ ॥
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy