SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। कसा शिरसि कोटीरकोटी रविशतायिता । कार्य पूलकविन्यासो निर्णाशः सर्वसम्पदाम् ॥८॥ ध्यास्वेति व्युत्सृजाम्येनां साङ्गजा शिविवेश्मानि । यद्भाव्यं भवतात्तन्मे ध्यात्वेदमवदन्नृपः ॥ ८२ ।। याहि देवि.! पितुर्धाम समादाय स्तनन्धयम् । यथातथाऽप्यहं हेम दास्येऽवश्यं तपस्विने ।। ८३ ।।:: साक्षेपमाचचक्षे सा न युक्तं भवतोदितम् । .. पतिकार्यविधायिन्यो निशम्यन्ते पतिव्रताः।। ८१ ।। इतश्च ब्राह्मणः कोऽपि भृतकक्रयकाम्यया । समया पृथवीनाथमागात् प्रतिजनं भ्रमन् ।। ८५ विलोक्य भूपमादाय मस्तकं शस्तलक्षणम् । ऊचे कस्त्वं कथं देहं भृतकीयसि रखत्..।। ८६ ।। कृतमौनं शुचा भूपं विलोक्य ब्राह्मणः स च । । सुतारां तां लुलत्तारां स निनिन्द विधर्विधिम् ।।८७।। सलक्षणं सुतं दृष्ट्वा तदाऽचिन्तयद् द्विजः।। त्रीण्यमूनि न सामान्यान्यत्र विश्वत्रयेऽपि हि ॥८८ ॥ किमस्या मूल्यामित्युक्ते ब्राह्मणेन मुहुर्मुहुः । .. मन्दगीरवदद् भूमानुचितं यद्ददस्व तत् ॥.८९ ॥ .. अस्या मूल्ये सहस्राणि तुभ्यं पञ्च ददामि भोः ।। गदतीति द्विजे मौनी समजायत भूपतिः ॥ ९ ॥ अनिषिद्धं मतं कार्यमिति ध्यात्वा नृपाश्चले. तावद्वबन्ध गाङ्गेयमहो ! विधिविडम्बना ॥ ९१ ॥ तां गामिवाग्रतः कृत्वा ब्राह्मणश्चलितः पथि : लग्नः सुतोऽश्चलेऽमुष्यास्तारतारस्वरं रुदन् ।। ९२ ॥ रुदन्तं तं सुतारोचे तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकान् हट्टे गच्छन्त्यस्मि गुणानय ? ॥९३ ॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy