SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५४ शब्दरत्नाकरेतृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि । एडुकैडूके औडूपं, वितौ वेदि-वेदिके ॥ ४३ ॥ प्राङ्गणा-ऽङ्गणे त्वजिरेऽङ्गनं स्याद्वलजे पुनः । द्वाःस्त्री द्वारं च बारोपि, परिघेऽर्गलमर्गला ॥ ४४ ॥ अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके । ताडकं तालकं चास्योडाटयन्त्रे तु तालिका ॥४५॥ प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः । कवाटः कवाटी तुल्यौ कुवाटोऽरर-ऽऽररी ॥ ४६ ॥ अररी, स्तम्भाद्यधःस्थदारौ प्रोक्ते शिली-शिले। गोपानसिर्गोपानसी वके वलभिच्छादने ॥ ४७ ।। दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः । बहिर्हारप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥ प्रघानः प्रघनोऽलिन्दे आलिन्दः, पटलस्त्रिषु । पटं छदिः छादिः सान्ते ल्कीवालेऽथेन्द्रकोशके ॥४९॥ तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे । वलभिवर्डभी तद्ववडभिश्च्यूडया समम् ॥ ५० ॥ चूला मूलापि, गवाक्षे जालं जालकमित्यपि । कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके ॥ ५१॥ अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् । निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः॥५२॥ का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दकाः। नन्द्यावर्तप्रभृतिषु, समुद्ने संपुटः पुटः ॥ ५३ ॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy